Declension table of ?geṣṭa

Deva

NeuterSingularDualPlural
Nominativegeṣṭam geṣṭe geṣṭāni
Vocativegeṣṭa geṣṭe geṣṭāni
Accusativegeṣṭam geṣṭe geṣṭāni
Instrumentalgeṣṭena geṣṭābhyām geṣṭaiḥ
Dativegeṣṭāya geṣṭābhyām geṣṭebhyaḥ
Ablativegeṣṭāt geṣṭābhyām geṣṭebhyaḥ
Genitivegeṣṭasya geṣṭayoḥ geṣṭānām
Locativegeṣṭe geṣṭayoḥ geṣṭeṣu

Compound geṣṭa -

Adverb -geṣṭam -geṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria