Declension table of ?geṣṭa

Deva

MasculineSingularDualPlural
Nominativegeṣṭaḥ geṣṭau geṣṭāḥ
Vocativegeṣṭa geṣṭau geṣṭāḥ
Accusativegeṣṭam geṣṭau geṣṭān
Instrumentalgeṣṭena geṣṭābhyām geṣṭaiḥ geṣṭebhiḥ
Dativegeṣṭāya geṣṭābhyām geṣṭebhyaḥ
Ablativegeṣṭāt geṣṭābhyām geṣṭebhyaḥ
Genitivegeṣṭasya geṣṭayoḥ geṣṭānām
Locativegeṣṭe geṣṭayoḥ geṣṭeṣu

Compound geṣṭa -

Adverb -geṣṭam -geṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria