Declension table of ?gavyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegavyiṣyamāṇā gavyiṣyamāṇe gavyiṣyamāṇāḥ
Vocativegavyiṣyamāṇe gavyiṣyamāṇe gavyiṣyamāṇāḥ
Accusativegavyiṣyamāṇām gavyiṣyamāṇe gavyiṣyamāṇāḥ
Instrumentalgavyiṣyamāṇayā gavyiṣyamāṇābhyām gavyiṣyamāṇābhiḥ
Dativegavyiṣyamāṇāyai gavyiṣyamāṇābhyām gavyiṣyamāṇābhyaḥ
Ablativegavyiṣyamāṇāyāḥ gavyiṣyamāṇābhyām gavyiṣyamāṇābhyaḥ
Genitivegavyiṣyamāṇāyāḥ gavyiṣyamāṇayoḥ gavyiṣyamāṇānām
Locativegavyiṣyamāṇāyām gavyiṣyamāṇayoḥ gavyiṣyamāṇāsu

Adverb -gavyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria