Declension table of ?gavyantī

Deva

FeminineSingularDualPlural
Nominativegavyantī gavyantyau gavyantyaḥ
Vocativegavyanti gavyantyau gavyantyaḥ
Accusativegavyantīm gavyantyau gavyantīḥ
Instrumentalgavyantyā gavyantībhyām gavyantībhiḥ
Dativegavyantyai gavyantībhyām gavyantībhyaḥ
Ablativegavyantyāḥ gavyantībhyām gavyantībhyaḥ
Genitivegavyantyāḥ gavyantyoḥ gavyantīnām
Locativegavyantyām gavyantyoḥ gavyantīṣu

Compound gavyanti - gavyantī -

Adverb -gavyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria