Declension table of gavya

Deva

NeuterSingularDualPlural
Nominativegavyam gavye gavyāni
Vocativegavya gavye gavyāni
Accusativegavyam gavye gavyāni
Instrumentalgavyena gavyābhyām gavyaiḥ
Dativegavyāya gavyābhyām gavyebhyaḥ
Ablativegavyāt gavyābhyām gavyebhyaḥ
Genitivegavyasya gavyayoḥ gavyānām
Locativegavye gavyayoḥ gavyeṣu

Compound gavya -

Adverb -gavyam -gavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria