Declension table of ?gavijāta

Deva

MasculineSingularDualPlural
Nominativegavijātaḥ gavijātau gavijātāḥ
Vocativegavijāta gavijātau gavijātāḥ
Accusativegavijātam gavijātau gavijātān
Instrumentalgavijātena gavijātābhyām gavijātaiḥ gavijātebhiḥ
Dativegavijātāya gavijātābhyām gavijātebhyaḥ
Ablativegavijātāt gavijātābhyām gavijātebhyaḥ
Genitivegavijātasya gavijātayoḥ gavijātānām
Locativegavijāte gavijātayoḥ gavijāteṣu

Compound gavijāta -

Adverb -gavijātam -gavijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria