Declension table of gavīśvara

Deva

MasculineSingularDualPlural
Nominativegavīśvaraḥ gavīśvarau gavīśvarāḥ
Vocativegavīśvara gavīśvarau gavīśvarāḥ
Accusativegavīśvaram gavīśvarau gavīśvarān
Instrumentalgavīśvareṇa gavīśvarābhyām gavīśvaraiḥ
Dativegavīśvarāya gavīśvarābhyām gavīśvarebhyaḥ
Ablativegavīśvarāt gavīśvarābhyām gavīśvarebhyaḥ
Genitivegavīśvarasya gavīśvarayoḥ gavīśvarāṇām
Locativegavīśvare gavīśvarayoḥ gavīśvareṣu

Compound gavīśvara -

Adverb -gavīśvaram -gavīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria