Declension table of ?gaveṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegaveṣyamāṇaḥ gaveṣyamāṇau gaveṣyamāṇāḥ
Vocativegaveṣyamāṇa gaveṣyamāṇau gaveṣyamāṇāḥ
Accusativegaveṣyamāṇam gaveṣyamāṇau gaveṣyamāṇān
Instrumentalgaveṣyamāṇena gaveṣyamāṇābhyām gaveṣyamāṇaiḥ gaveṣyamāṇebhiḥ
Dativegaveṣyamāṇāya gaveṣyamāṇābhyām gaveṣyamāṇebhyaḥ
Ablativegaveṣyamāṇāt gaveṣyamāṇābhyām gaveṣyamāṇebhyaḥ
Genitivegaveṣyamāṇasya gaveṣyamāṇayoḥ gaveṣyamāṇānām
Locativegaveṣyamāṇe gaveṣyamāṇayoḥ gaveṣyamāṇeṣu

Compound gaveṣyamāṇa -

Adverb -gaveṣyamāṇam -gaveṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria