Declension table of gaveṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaveṣitavyam | gaveṣitavye | gaveṣitavyāni |
Vocative | gaveṣitavya | gaveṣitavye | gaveṣitavyāni |
Accusative | gaveṣitavyam | gaveṣitavye | gaveṣitavyāni |
Instrumental | gaveṣitavyena | gaveṣitavyābhyām | gaveṣitavyaiḥ |
Dative | gaveṣitavyāya | gaveṣitavyābhyām | gaveṣitavyebhyaḥ |
Ablative | gaveṣitavyāt | gaveṣitavyābhyām | gaveṣitavyebhyaḥ |
Genitive | gaveṣitavyasya | gaveṣitavyayoḥ | gaveṣitavyānām |
Locative | gaveṣitavye | gaveṣitavyayoḥ | gaveṣitavyeṣu |