Declension table of ?gaveṣitavya

Deva

MasculineSingularDualPlural
Nominativegaveṣitavyaḥ gaveṣitavyau gaveṣitavyāḥ
Vocativegaveṣitavya gaveṣitavyau gaveṣitavyāḥ
Accusativegaveṣitavyam gaveṣitavyau gaveṣitavyān
Instrumentalgaveṣitavyena gaveṣitavyābhyām gaveṣitavyaiḥ gaveṣitavyebhiḥ
Dativegaveṣitavyāya gaveṣitavyābhyām gaveṣitavyebhyaḥ
Ablativegaveṣitavyāt gaveṣitavyābhyām gaveṣitavyebhyaḥ
Genitivegaveṣitavyasya gaveṣitavyayoḥ gaveṣitavyānām
Locativegaveṣitavye gaveṣitavyayoḥ gaveṣitavyeṣu

Compound gaveṣitavya -

Adverb -gaveṣitavyam -gaveṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria