Declension table of ?gaveṣitavatī

Deva

FeminineSingularDualPlural
Nominativegaveṣitavatī gaveṣitavatyau gaveṣitavatyaḥ
Vocativegaveṣitavati gaveṣitavatyau gaveṣitavatyaḥ
Accusativegaveṣitavatīm gaveṣitavatyau gaveṣitavatīḥ
Instrumentalgaveṣitavatyā gaveṣitavatībhyām gaveṣitavatībhiḥ
Dativegaveṣitavatyai gaveṣitavatībhyām gaveṣitavatībhyaḥ
Ablativegaveṣitavatyāḥ gaveṣitavatībhyām gaveṣitavatībhyaḥ
Genitivegaveṣitavatyāḥ gaveṣitavatyoḥ gaveṣitavatīnām
Locativegaveṣitavatyām gaveṣitavatyoḥ gaveṣitavatīṣu

Compound gaveṣitavati - gaveṣitavatī -

Adverb -gaveṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria