Declension table of ?gaveṣitavat

Deva

MasculineSingularDualPlural
Nominativegaveṣitavān gaveṣitavantau gaveṣitavantaḥ
Vocativegaveṣitavan gaveṣitavantau gaveṣitavantaḥ
Accusativegaveṣitavantam gaveṣitavantau gaveṣitavataḥ
Instrumentalgaveṣitavatā gaveṣitavadbhyām gaveṣitavadbhiḥ
Dativegaveṣitavate gaveṣitavadbhyām gaveṣitavadbhyaḥ
Ablativegaveṣitavataḥ gaveṣitavadbhyām gaveṣitavadbhyaḥ
Genitivegaveṣitavataḥ gaveṣitavatoḥ gaveṣitavatām
Locativegaveṣitavati gaveṣitavatoḥ gaveṣitavatsu

Compound gaveṣitavat -

Adverb -gaveṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria