Declension table of ?gaveṣitā

Deva

FeminineSingularDualPlural
Nominativegaveṣitā gaveṣite gaveṣitāḥ
Vocativegaveṣite gaveṣite gaveṣitāḥ
Accusativegaveṣitām gaveṣite gaveṣitāḥ
Instrumentalgaveṣitayā gaveṣitābhyām gaveṣitābhiḥ
Dativegaveṣitāyai gaveṣitābhyām gaveṣitābhyaḥ
Ablativegaveṣitāyāḥ gaveṣitābhyām gaveṣitābhyaḥ
Genitivegaveṣitāyāḥ gaveṣitayoḥ gaveṣitānām
Locativegaveṣitāyām gaveṣitayoḥ gaveṣitāsu

Adverb -gaveṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria