Declension table of gaveṣita

Deva

MasculineSingularDualPlural
Nominativegaveṣitaḥ gaveṣitau gaveṣitāḥ
Vocativegaveṣita gaveṣitau gaveṣitāḥ
Accusativegaveṣitam gaveṣitau gaveṣitān
Instrumentalgaveṣitena gaveṣitābhyām gaveṣitaiḥ
Dativegaveṣitāya gaveṣitābhyām gaveṣitebhyaḥ
Ablativegaveṣitāt gaveṣitābhyām gaveṣitebhyaḥ
Genitivegaveṣitasya gaveṣitayoḥ gaveṣitānām
Locativegaveṣite gaveṣitayoḥ gaveṣiteṣu

Compound gaveṣita -

Adverb -gaveṣitam -gaveṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria