Declension table of ?gaveṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegaveṣiṣyamāṇam gaveṣiṣyamāṇe gaveṣiṣyamāṇāni
Vocativegaveṣiṣyamāṇa gaveṣiṣyamāṇe gaveṣiṣyamāṇāni
Accusativegaveṣiṣyamāṇam gaveṣiṣyamāṇe gaveṣiṣyamāṇāni
Instrumentalgaveṣiṣyamāṇena gaveṣiṣyamāṇābhyām gaveṣiṣyamāṇaiḥ
Dativegaveṣiṣyamāṇāya gaveṣiṣyamāṇābhyām gaveṣiṣyamāṇebhyaḥ
Ablativegaveṣiṣyamāṇāt gaveṣiṣyamāṇābhyām gaveṣiṣyamāṇebhyaḥ
Genitivegaveṣiṣyamāṇasya gaveṣiṣyamāṇayoḥ gaveṣiṣyamāṇānām
Locativegaveṣiṣyamāṇe gaveṣiṣyamāṇayoḥ gaveṣiṣyamāṇeṣu

Compound gaveṣiṣyamāṇa -

Adverb -gaveṣiṣyamāṇam -gaveṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria