सुबन्तावली ?गवेषिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागवेषिष्यमाणः गवेषिष्यमाणौ गवेषिष्यमाणाः
सम्बोधनम्गवेषिष्यमाण गवेषिष्यमाणौ गवेषिष्यमाणाः
द्वितीयागवेषिष्यमाणम् गवेषिष्यमाणौ गवेषिष्यमाणान्
तृतीयागवेषिष्यमाणेन गवेषिष्यमाणाभ्याम् गवेषिष्यमाणैः गवेषिष्यमाणेभिः
चतुर्थीगवेषिष्यमाणाय गवेषिष्यमाणाभ्याम् गवेषिष्यमाणेभ्यः
पञ्चमीगवेषिष्यमाणात् गवेषिष्यमाणाभ्याम् गवेषिष्यमाणेभ्यः
षष्ठीगवेषिष्यमाणस्य गवेषिष्यमाणयोः गवेषिष्यमाणानाम्
सप्तमीगवेषिष्यमाणे गवेषिष्यमाणयोः गवेषिष्यमाणेषु

समास गवेषिष्यमाण

अव्यय ॰गवेषिष्यमाणम् ॰गवेषिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria