Declension table of ?gaveṣiṇī

Deva

FeminineSingularDualPlural
Nominativegaveṣiṇī gaveṣiṇyau gaveṣiṇyaḥ
Vocativegaveṣiṇi gaveṣiṇyau gaveṣiṇyaḥ
Accusativegaveṣiṇīm gaveṣiṇyau gaveṣiṇīḥ
Instrumentalgaveṣiṇyā gaveṣiṇībhyām gaveṣiṇībhiḥ
Dativegaveṣiṇyai gaveṣiṇībhyām gaveṣiṇībhyaḥ
Ablativegaveṣiṇyāḥ gaveṣiṇībhyām gaveṣiṇībhyaḥ
Genitivegaveṣiṇyāḥ gaveṣiṇyoḥ gaveṣiṇīnām
Locativegaveṣiṇyām gaveṣiṇyoḥ gaveṣiṇīṣu

Compound gaveṣiṇi - gaveṣiṇī -

Adverb -gaveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria