Declension table of ?gaveṣayitavya

Deva

NeuterSingularDualPlural
Nominativegaveṣayitavyam gaveṣayitavye gaveṣayitavyāni
Vocativegaveṣayitavya gaveṣayitavye gaveṣayitavyāni
Accusativegaveṣayitavyam gaveṣayitavye gaveṣayitavyāni
Instrumentalgaveṣayitavyena gaveṣayitavyābhyām gaveṣayitavyaiḥ
Dativegaveṣayitavyāya gaveṣayitavyābhyām gaveṣayitavyebhyaḥ
Ablativegaveṣayitavyāt gaveṣayitavyābhyām gaveṣayitavyebhyaḥ
Genitivegaveṣayitavyasya gaveṣayitavyayoḥ gaveṣayitavyānām
Locativegaveṣayitavye gaveṣayitavyayoḥ gaveṣayitavyeṣu

Compound gaveṣayitavya -

Adverb -gaveṣayitavyam -gaveṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria