Declension table of ?gaveṣayitavya

Deva

MasculineSingularDualPlural
Nominativegaveṣayitavyaḥ gaveṣayitavyau gaveṣayitavyāḥ
Vocativegaveṣayitavya gaveṣayitavyau gaveṣayitavyāḥ
Accusativegaveṣayitavyam gaveṣayitavyau gaveṣayitavyān
Instrumentalgaveṣayitavyena gaveṣayitavyābhyām gaveṣayitavyaiḥ gaveṣayitavyebhiḥ
Dativegaveṣayitavyāya gaveṣayitavyābhyām gaveṣayitavyebhyaḥ
Ablativegaveṣayitavyāt gaveṣayitavyābhyām gaveṣayitavyebhyaḥ
Genitivegaveṣayitavyasya gaveṣayitavyayoḥ gaveṣayitavyānām
Locativegaveṣayitavye gaveṣayitavyayoḥ gaveṣayitavyeṣu

Compound gaveṣayitavya -

Adverb -gaveṣayitavyam -gaveṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria