Declension table of ?gaveṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativegaveṣayiṣyat gaveṣayiṣyantī gaveṣayiṣyatī gaveṣayiṣyanti
Vocativegaveṣayiṣyat gaveṣayiṣyantī gaveṣayiṣyatī gaveṣayiṣyanti
Accusativegaveṣayiṣyat gaveṣayiṣyantī gaveṣayiṣyatī gaveṣayiṣyanti
Instrumentalgaveṣayiṣyatā gaveṣayiṣyadbhyām gaveṣayiṣyadbhiḥ
Dativegaveṣayiṣyate gaveṣayiṣyadbhyām gaveṣayiṣyadbhyaḥ
Ablativegaveṣayiṣyataḥ gaveṣayiṣyadbhyām gaveṣayiṣyadbhyaḥ
Genitivegaveṣayiṣyataḥ gaveṣayiṣyatoḥ gaveṣayiṣyatām
Locativegaveṣayiṣyati gaveṣayiṣyatoḥ gaveṣayiṣyatsu

Adverb -gaveṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria