Declension table of ?gaveṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativegaveṣayiṣyan gaveṣayiṣyantau gaveṣayiṣyantaḥ
Vocativegaveṣayiṣyan gaveṣayiṣyantau gaveṣayiṣyantaḥ
Accusativegaveṣayiṣyantam gaveṣayiṣyantau gaveṣayiṣyataḥ
Instrumentalgaveṣayiṣyatā gaveṣayiṣyadbhyām gaveṣayiṣyadbhiḥ
Dativegaveṣayiṣyate gaveṣayiṣyadbhyām gaveṣayiṣyadbhyaḥ
Ablativegaveṣayiṣyataḥ gaveṣayiṣyadbhyām gaveṣayiṣyadbhyaḥ
Genitivegaveṣayiṣyataḥ gaveṣayiṣyatoḥ gaveṣayiṣyatām
Locativegaveṣayiṣyati gaveṣayiṣyatoḥ gaveṣayiṣyatsu

Compound gaveṣayiṣyat -

Adverb -gaveṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria