सुबन्तावली ?गवेषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागवेषयिष्यन्ती गवेषयिष्यन्त्यौ गवेषयिष्यन्त्यः
सम्बोधनम्गवेषयिष्यन्ति गवेषयिष्यन्त्यौ गवेषयिष्यन्त्यः
द्वितीयागवेषयिष्यन्तीम् गवेषयिष्यन्त्यौ गवेषयिष्यन्तीः
तृतीयागवेषयिष्यन्त्या गवेषयिष्यन्तीभ्याम् गवेषयिष्यन्तीभिः
चतुर्थीगवेषयिष्यन्त्यै गवेषयिष्यन्तीभ्याम् गवेषयिष्यन्तीभ्यः
पञ्चमीगवेषयिष्यन्त्याः गवेषयिष्यन्तीभ्याम् गवेषयिष्यन्तीभ्यः
षष्ठीगवेषयिष्यन्त्याः गवेषयिष्यन्त्योः गवेषयिष्यन्तीनाम्
सप्तमीगवेषयिष्यन्त्याम् गवेषयिष्यन्त्योः गवेषयिष्यन्तीषु

समास गवेषयिष्यन्ति गवेषयिष्यन्ती

अव्यय ॰गवेषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria