Declension table of ?gaveṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegaveṣayiṣyantī gaveṣayiṣyantyau gaveṣayiṣyantyaḥ
Vocativegaveṣayiṣyanti gaveṣayiṣyantyau gaveṣayiṣyantyaḥ
Accusativegaveṣayiṣyantīm gaveṣayiṣyantyau gaveṣayiṣyantīḥ
Instrumentalgaveṣayiṣyantyā gaveṣayiṣyantībhyām gaveṣayiṣyantībhiḥ
Dativegaveṣayiṣyantyai gaveṣayiṣyantībhyām gaveṣayiṣyantībhyaḥ
Ablativegaveṣayiṣyantyāḥ gaveṣayiṣyantībhyām gaveṣayiṣyantībhyaḥ
Genitivegaveṣayiṣyantyāḥ gaveṣayiṣyantyoḥ gaveṣayiṣyantīnām
Locativegaveṣayiṣyantyām gaveṣayiṣyantyoḥ gaveṣayiṣyantīṣu

Compound gaveṣayiṣyanti - gaveṣayiṣyantī -

Adverb -gaveṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria