Declension table of ?gaveṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegaveṣayiṣyamāṇā gaveṣayiṣyamāṇe gaveṣayiṣyamāṇāḥ
Vocativegaveṣayiṣyamāṇe gaveṣayiṣyamāṇe gaveṣayiṣyamāṇāḥ
Accusativegaveṣayiṣyamāṇām gaveṣayiṣyamāṇe gaveṣayiṣyamāṇāḥ
Instrumentalgaveṣayiṣyamāṇayā gaveṣayiṣyamāṇābhyām gaveṣayiṣyamāṇābhiḥ
Dativegaveṣayiṣyamāṇāyai gaveṣayiṣyamāṇābhyām gaveṣayiṣyamāṇābhyaḥ
Ablativegaveṣayiṣyamāṇāyāḥ gaveṣayiṣyamāṇābhyām gaveṣayiṣyamāṇābhyaḥ
Genitivegaveṣayiṣyamāṇāyāḥ gaveṣayiṣyamāṇayoḥ gaveṣayiṣyamāṇānām
Locativegaveṣayiṣyamāṇāyām gaveṣayiṣyamāṇayoḥ gaveṣayiṣyamāṇāsu

Adverb -gaveṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria