Declension table of ?gaveṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegaveṣayiṣyamāṇam gaveṣayiṣyamāṇe gaveṣayiṣyamāṇāni
Vocativegaveṣayiṣyamāṇa gaveṣayiṣyamāṇe gaveṣayiṣyamāṇāni
Accusativegaveṣayiṣyamāṇam gaveṣayiṣyamāṇe gaveṣayiṣyamāṇāni
Instrumentalgaveṣayiṣyamāṇena gaveṣayiṣyamāṇābhyām gaveṣayiṣyamāṇaiḥ
Dativegaveṣayiṣyamāṇāya gaveṣayiṣyamāṇābhyām gaveṣayiṣyamāṇebhyaḥ
Ablativegaveṣayiṣyamāṇāt gaveṣayiṣyamāṇābhyām gaveṣayiṣyamāṇebhyaḥ
Genitivegaveṣayiṣyamāṇasya gaveṣayiṣyamāṇayoḥ gaveṣayiṣyamāṇānām
Locativegaveṣayiṣyamāṇe gaveṣayiṣyamāṇayoḥ gaveṣayiṣyamāṇeṣu

Compound gaveṣayiṣyamāṇa -

Adverb -gaveṣayiṣyamāṇam -gaveṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria