Declension table of ?gaveṣayantī

Deva

FeminineSingularDualPlural
Nominativegaveṣayantī gaveṣayantyau gaveṣayantyaḥ
Vocativegaveṣayanti gaveṣayantyau gaveṣayantyaḥ
Accusativegaveṣayantīm gaveṣayantyau gaveṣayantīḥ
Instrumentalgaveṣayantyā gaveṣayantībhyām gaveṣayantībhiḥ
Dativegaveṣayantyai gaveṣayantībhyām gaveṣayantībhyaḥ
Ablativegaveṣayantyāḥ gaveṣayantībhyām gaveṣayantībhyaḥ
Genitivegaveṣayantyāḥ gaveṣayantyoḥ gaveṣayantīnām
Locativegaveṣayantyām gaveṣayantyoḥ gaveṣayantīṣu

Compound gaveṣayanti - gaveṣayantī -

Adverb -gaveṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria