Declension table of ?gaveṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativegaveṣayamāṇaḥ gaveṣayamāṇau gaveṣayamāṇāḥ
Vocativegaveṣayamāṇa gaveṣayamāṇau gaveṣayamāṇāḥ
Accusativegaveṣayamāṇam gaveṣayamāṇau gaveṣayamāṇān
Instrumentalgaveṣayamāṇena gaveṣayamāṇābhyām gaveṣayamāṇaiḥ gaveṣayamāṇebhiḥ
Dativegaveṣayamāṇāya gaveṣayamāṇābhyām gaveṣayamāṇebhyaḥ
Ablativegaveṣayamāṇāt gaveṣayamāṇābhyām gaveṣayamāṇebhyaḥ
Genitivegaveṣayamāṇasya gaveṣayamāṇayoḥ gaveṣayamāṇānām
Locativegaveṣayamāṇe gaveṣayamāṇayoḥ gaveṣayamāṇeṣu

Compound gaveṣayamāṇa -

Adverb -gaveṣayamāṇam -gaveṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria