Declension table of ?gaveṣamāṇa

Deva

NeuterSingularDualPlural
Nominativegaveṣamāṇam gaveṣamāṇe gaveṣamāṇāni
Vocativegaveṣamāṇa gaveṣamāṇe gaveṣamāṇāni
Accusativegaveṣamāṇam gaveṣamāṇe gaveṣamāṇāni
Instrumentalgaveṣamāṇena gaveṣamāṇābhyām gaveṣamāṇaiḥ
Dativegaveṣamāṇāya gaveṣamāṇābhyām gaveṣamāṇebhyaḥ
Ablativegaveṣamāṇāt gaveṣamāṇābhyām gaveṣamāṇebhyaḥ
Genitivegaveṣamāṇasya gaveṣamāṇayoḥ gaveṣamāṇānām
Locativegaveṣamāṇe gaveṣamāṇayoḥ gaveṣamāṇeṣu

Compound gaveṣamāṇa -

Adverb -gaveṣamāṇam -gaveṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria