Declension table of ?gaveṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativegaveṣaṇīyā gaveṣaṇīye gaveṣaṇīyāḥ
Vocativegaveṣaṇīye gaveṣaṇīye gaveṣaṇīyāḥ
Accusativegaveṣaṇīyām gaveṣaṇīye gaveṣaṇīyāḥ
Instrumentalgaveṣaṇīyayā gaveṣaṇīyābhyām gaveṣaṇīyābhiḥ
Dativegaveṣaṇīyāyai gaveṣaṇīyābhyām gaveṣaṇīyābhyaḥ
Ablativegaveṣaṇīyāyāḥ gaveṣaṇīyābhyām gaveṣaṇīyābhyaḥ
Genitivegaveṣaṇīyāyāḥ gaveṣaṇīyayoḥ gaveṣaṇīyānām
Locativegaveṣaṇīyāyām gaveṣaṇīyayoḥ gaveṣaṇīyāsu

Adverb -gaveṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria