Declension table of gaveṣaṇīya

Deva

NeuterSingularDualPlural
Nominativegaveṣaṇīyam gaveṣaṇīye gaveṣaṇīyāni
Vocativegaveṣaṇīya gaveṣaṇīye gaveṣaṇīyāni
Accusativegaveṣaṇīyam gaveṣaṇīye gaveṣaṇīyāni
Instrumentalgaveṣaṇīyena gaveṣaṇīyābhyām gaveṣaṇīyaiḥ
Dativegaveṣaṇīyāya gaveṣaṇīyābhyām gaveṣaṇīyebhyaḥ
Ablativegaveṣaṇīyāt gaveṣaṇīyābhyām gaveṣaṇīyebhyaḥ
Genitivegaveṣaṇīyasya gaveṣaṇīyayoḥ gaveṣaṇīyānām
Locativegaveṣaṇīye gaveṣaṇīyayoḥ gaveṣaṇīyeṣu

Compound gaveṣaṇīya -

Adverb -gaveṣaṇīyam -gaveṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria