Declension table of gaveṣaṇīya

Deva

MasculineSingularDualPlural
Nominativegaveṣaṇīyaḥ gaveṣaṇīyau gaveṣaṇīyāḥ
Vocativegaveṣaṇīya gaveṣaṇīyau gaveṣaṇīyāḥ
Accusativegaveṣaṇīyam gaveṣaṇīyau gaveṣaṇīyān
Instrumentalgaveṣaṇīyena gaveṣaṇīyābhyām gaveṣaṇīyaiḥ gaveṣaṇīyebhiḥ
Dativegaveṣaṇīyāya gaveṣaṇīyābhyām gaveṣaṇīyebhyaḥ
Ablativegaveṣaṇīyāt gaveṣaṇīyābhyām gaveṣaṇīyebhyaḥ
Genitivegaveṣaṇīyasya gaveṣaṇīyayoḥ gaveṣaṇīyānām
Locativegaveṣaṇīye gaveṣaṇīyayoḥ gaveṣaṇīyeṣu

Compound gaveṣaṇīya -

Adverb -gaveṣaṇīyam -gaveṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria