Declension table of ?gaveṣṭa

Deva

NeuterSingularDualPlural
Nominativegaveṣṭam gaveṣṭe gaveṣṭāni
Vocativegaveṣṭa gaveṣṭe gaveṣṭāni
Accusativegaveṣṭam gaveṣṭe gaveṣṭāni
Instrumentalgaveṣṭena gaveṣṭābhyām gaveṣṭaiḥ
Dativegaveṣṭāya gaveṣṭābhyām gaveṣṭebhyaḥ
Ablativegaveṣṭāt gaveṣṭābhyām gaveṣṭebhyaḥ
Genitivegaveṣṭasya gaveṣṭayoḥ gaveṣṭānām
Locativegaveṣṭe gaveṣṭayoḥ gaveṣṭeṣu

Compound gaveṣṭa -

Adverb -gaveṣṭam -gaveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria