Declension table of ?gavat

Deva

NeuterSingularDualPlural
Nominativegavat gavantī gavatī gavanti
Vocativegavat gavantī gavatī gavanti
Accusativegavat gavantī gavatī gavanti
Instrumentalgavatā gavadbhyām gavadbhiḥ
Dativegavate gavadbhyām gavadbhyaḥ
Ablativegavataḥ gavadbhyām gavadbhyaḥ
Genitivegavataḥ gavatoḥ gavatām
Locativegavati gavatoḥ gavatsu

Adverb -gavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria