Declension table of ?gavat

Deva

MasculineSingularDualPlural
Nominativegavan gavantau gavantaḥ
Vocativegavan gavantau gavantaḥ
Accusativegavantam gavantau gavataḥ
Instrumentalgavatā gavadbhyām gavadbhiḥ
Dativegavate gavadbhyām gavadbhyaḥ
Ablativegavataḥ gavadbhyām gavadbhyaḥ
Genitivegavataḥ gavatoḥ gavatām
Locativegavati gavatoḥ gavatsu

Compound gavat -

Adverb -gavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria