Declension table of ?gavantī

Deva

FeminineSingularDualPlural
Nominativegavantī gavantyau gavantyaḥ
Vocativegavanti gavantyau gavantyaḥ
Accusativegavantīm gavantyau gavantīḥ
Instrumentalgavantyā gavantībhyām gavantībhiḥ
Dativegavantyai gavantībhyām gavantībhyaḥ
Ablativegavantyāḥ gavantībhyām gavantībhyaḥ
Genitivegavantyāḥ gavantyoḥ gavantīnām
Locativegavantyām gavantyoḥ gavantīṣu

Compound gavanti - gavantī -

Adverb -gavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria