Declension table of ?gavamāna

Deva

NeuterSingularDualPlural
Nominativegavamānam gavamāne gavamānāni
Vocativegavamāna gavamāne gavamānāni
Accusativegavamānam gavamāne gavamānāni
Instrumentalgavamānena gavamānābhyām gavamānaiḥ
Dativegavamānāya gavamānābhyām gavamānebhyaḥ
Ablativegavamānāt gavamānābhyām gavamānebhyaḥ
Genitivegavamānasya gavamānayoḥ gavamānānām
Locativegavamāne gavamānayoḥ gavamāneṣu

Compound gavamāna -

Adverb -gavamānam -gavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria