Declension table of ?gavamāna

Deva

MasculineSingularDualPlural
Nominativegavamānaḥ gavamānau gavamānāḥ
Vocativegavamāna gavamānau gavamānāḥ
Accusativegavamānam gavamānau gavamānān
Instrumentalgavamānena gavamānābhyām gavamānaiḥ gavamānebhiḥ
Dativegavamānāya gavamānābhyām gavamānebhyaḥ
Ablativegavamānāt gavamānābhyām gavamānebhyaḥ
Genitivegavamānasya gavamānayoḥ gavamānānām
Locativegavamāne gavamānayoḥ gavamāneṣu

Compound gavamāna -

Adverb -gavamānam -gavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria