Declension table of gavāśva

Deva

NeuterSingularDualPlural
Nominativegavāśvam gavāśve gavāśvāni
Vocativegavāśva gavāśve gavāśvāni
Accusativegavāśvam gavāśve gavāśvāni
Instrumentalgavāśvena gavāśvābhyām gavāśvaiḥ
Dativegavāśvāya gavāśvābhyām gavāśvebhyaḥ
Ablativegavāśvāt gavāśvābhyām gavāśvebhyaḥ
Genitivegavāśvasya gavāśvayoḥ gavāśvānām
Locativegavāśve gavāśvayoḥ gavāśveṣu

Compound gavāśva -

Adverb -gavāśvam -gavāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria