Declension table of ?gavāyus

Deva

NeuterSingularDualPlural
Nominativegavāyuḥ gavāyuṣī gavāyūṃṣi
Vocativegavāyuḥ gavāyuṣī gavāyūṃṣi
Accusativegavāyuḥ gavāyuṣī gavāyūṃṣi
Instrumentalgavāyuṣā gavāyurbhyām gavāyurbhiḥ
Dativegavāyuṣe gavāyurbhyām gavāyurbhyaḥ
Ablativegavāyuṣaḥ gavāyurbhyām gavāyurbhyaḥ
Genitivegavāyuṣaḥ gavāyuṣoḥ gavāyuṣām
Locativegavāyuṣi gavāyuṣoḥ gavāyuḥṣu

Compound gavāyus -

Adverb -gavāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria