Declension table of gautamī

Deva

FeminineSingularDualPlural
Nominativegautamī gautamyau gautamyaḥ
Vocativegautami gautamyau gautamyaḥ
Accusativegautamīm gautamyau gautamīḥ
Instrumentalgautamyā gautamībhyām gautamībhiḥ
Dativegautamyai gautamībhyām gautamībhyaḥ
Ablativegautamyāḥ gautamībhyām gautamībhyaḥ
Genitivegautamyāḥ gautamyoḥ gautamīnām
Locativegautamyām gautamyoḥ gautamīṣu

Compound gautami - gautamī -

Adverb -gautami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria