सुबन्तावली ?गौतमसम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमागौतमसम्भवा गौतमसम्भवे गौतमसम्भवाः
सम्बोधनम्गौतमसम्भवे गौतमसम्भवे गौतमसम्भवाः
द्वितीयागौतमसम्भवाम् गौतमसम्भवे गौतमसम्भवाः
तृतीयागौतमसम्भवया गौतमसम्भवाभ्याम् गौतमसम्भवाभिः
चतुर्थीगौतमसम्भवायै गौतमसम्भवाभ्याम् गौतमसम्भवाभ्यः
पञ्चमीगौतमसम्भवायाः गौतमसम्भवाभ्याम् गौतमसम्भवाभ्यः
षष्ठीगौतमसम्भवायाः गौतमसम्भवयोः गौतमसम्भवानाम्
सप्तमीगौतमसम्भवायाम् गौतमसम्भवयोः गौतमसम्भवासु

अव्यय ॰गौतमसम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria