Declension table of gautamadharmasūtra

Deva

NeuterSingularDualPlural
Nominativegautamadharmasūtram gautamadharmasūtre gautamadharmasūtrāṇi
Vocativegautamadharmasūtra gautamadharmasūtre gautamadharmasūtrāṇi
Accusativegautamadharmasūtram gautamadharmasūtre gautamadharmasūtrāṇi
Instrumentalgautamadharmasūtreṇa gautamadharmasūtrābhyām gautamadharmasūtraiḥ
Dativegautamadharmasūtrāya gautamadharmasūtrābhyām gautamadharmasūtrebhyaḥ
Ablativegautamadharmasūtrāt gautamadharmasūtrābhyām gautamadharmasūtrebhyaḥ
Genitivegautamadharmasūtrasya gautamadharmasūtrayoḥ gautamadharmasūtrāṇām
Locativegautamadharmasūtre gautamadharmasūtrayoḥ gautamadharmasūtreṣu

Compound gautamadharmasūtra -

Adverb -gautamadharmasūtram -gautamadharmasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria