सुबन्तावली ?गौरवलाघवविचार

Roma

पुमान्एकद्विबहु
प्रथमागौरवलाघवविचारः गौरवलाघवविचारौ गौरवलाघवविचाराः
सम्बोधनम्गौरवलाघवविचार गौरवलाघवविचारौ गौरवलाघवविचाराः
द्वितीयागौरवलाघवविचारम् गौरवलाघवविचारौ गौरवलाघवविचारान्
तृतीयागौरवलाघवविचारेण गौरवलाघवविचाराभ्याम् गौरवलाघवविचारैः गौरवलाघवविचारेभिः
चतुर्थीगौरवलाघवविचाराय गौरवलाघवविचाराभ्याम् गौरवलाघवविचारेभ्यः
पञ्चमीगौरवलाघवविचारात् गौरवलाघवविचाराभ्याम् गौरवलाघवविचारेभ्यः
षष्ठीगौरवलाघवविचारस्य गौरवलाघवविचारयोः गौरवलाघवविचाराणाम्
सप्तमीगौरवलाघवविचारे गौरवलाघवविचारयोः गौरवलाघवविचारेषु

समास गौरवलाघवविचार

अव्यय ॰गौरवलाघवविचारम् ॰गौरवलाघवविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria