Declension table of gaurakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativegaurakṛṣṇaḥ gaurakṛṣṇau gaurakṛṣṇāḥ
Vocativegaurakṛṣṇa gaurakṛṣṇau gaurakṛṣṇāḥ
Accusativegaurakṛṣṇam gaurakṛṣṇau gaurakṛṣṇān
Instrumentalgaurakṛṣṇena gaurakṛṣṇābhyām gaurakṛṣṇaiḥ gaurakṛṣṇebhiḥ
Dativegaurakṛṣṇāya gaurakṛṣṇābhyām gaurakṛṣṇebhyaḥ
Ablativegaurakṛṣṇāt gaurakṛṣṇābhyām gaurakṛṣṇebhyaḥ
Genitivegaurakṛṣṇasya gaurakṛṣṇayoḥ gaurakṛṣṇānām
Locativegaurakṛṣṇe gaurakṛṣṇayoḥ gaurakṛṣṇeṣu

Compound gaurakṛṣṇa -

Adverb -gaurakṛṣṇam -gaurakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria