सुबन्तावली ?गौल्गुलवीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमागौल्गुलवीपुत्रः गौल्गुलवीपुत्रौ गौल्गुलवीपुत्राः
सम्बोधनम्गौल्गुलवीपुत्र गौल्गुलवीपुत्रौ गौल्गुलवीपुत्राः
द्वितीयागौल्गुलवीपुत्रम् गौल्गुलवीपुत्रौ गौल्गुलवीपुत्रान्
तृतीयागौल्गुलवीपुत्रेण गौल्गुलवीपुत्राभ्याम् गौल्गुलवीपुत्रैः गौल्गुलवीपुत्रेभिः
चतुर्थीगौल्गुलवीपुत्राय गौल्गुलवीपुत्राभ्याम् गौल्गुलवीपुत्रेभ्यः
पञ्चमीगौल्गुलवीपुत्रात् गौल्गुलवीपुत्राभ्याम् गौल्गुलवीपुत्रेभ्यः
षष्ठीगौल्गुलवीपुत्रस्य गौल्गुलवीपुत्रयोः गौल्गुलवीपुत्राणाम्
सप्तमीगौल्गुलवीपुत्रे गौल्गुलवीपुत्रयोः गौल्गुलवीपुत्रेषु

समास गौल्गुलवीपुत्र

अव्यय ॰गौल्गुलवीपुत्रम् ॰गौल्गुलवीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria