Declension table of ?gaulakṣaṇikī

Deva

FeminineSingularDualPlural
Nominativegaulakṣaṇikī gaulakṣaṇikyau gaulakṣaṇikyaḥ
Vocativegaulakṣaṇiki gaulakṣaṇikyau gaulakṣaṇikyaḥ
Accusativegaulakṣaṇikīm gaulakṣaṇikyau gaulakṣaṇikīḥ
Instrumentalgaulakṣaṇikyā gaulakṣaṇikībhyām gaulakṣaṇikībhiḥ
Dativegaulakṣaṇikyai gaulakṣaṇikībhyām gaulakṣaṇikībhyaḥ
Ablativegaulakṣaṇikyāḥ gaulakṣaṇikībhyām gaulakṣaṇikībhyaḥ
Genitivegaulakṣaṇikyāḥ gaulakṣaṇikyoḥ gaulakṣaṇikīnām
Locativegaulakṣaṇikyām gaulakṣaṇikyoḥ gaulakṣaṇikīṣu

Compound gaulakṣaṇiki - gaulakṣaṇikī -

Adverb -gaulakṣaṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria