सुबन्तावली ?गौकक्ष्यायणी

Roma

स्त्रीएकद्विबहु
प्रथमागौकक्ष्यायणी गौकक्ष्यायण्यौ गौकक्ष्यायण्यः
सम्बोधनम्गौकक्ष्यायणि गौकक्ष्यायण्यौ गौकक्ष्यायण्यः
द्वितीयागौकक्ष्यायणीम् गौकक्ष्यायण्यौ गौकक्ष्यायणीः
तृतीयागौकक्ष्यायण्या गौकक्ष्यायणीभ्याम् गौकक्ष्यायणीभिः
चतुर्थीगौकक्ष्यायण्यै गौकक्ष्यायणीभ्याम् गौकक्ष्यायणीभ्यः
पञ्चमीगौकक्ष्यायण्याः गौकक्ष्यायणीभ्याम् गौकक्ष्यायणीभ्यः
षष्ठीगौकक्ष्यायण्याः गौकक्ष्यायण्योः गौकक्ष्यायणीनाम्
सप्तमीगौकक्ष्यायण्याम् गौकक्ष्यायण्योः गौकक्ष्यायणीषु

समास गौकक्ष्यायणि गौकक्ष्यायणी

अव्यय ॰गौकक्ष्यायणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria