Declension table of gauṇatva

Deva

NeuterSingularDualPlural
Nominativegauṇatvam gauṇatve gauṇatvāni
Vocativegauṇatva gauṇatve gauṇatvāni
Accusativegauṇatvam gauṇatve gauṇatvāni
Instrumentalgauṇatvena gauṇatvābhyām gauṇatvaiḥ
Dativegauṇatvāya gauṇatvābhyām gauṇatvebhyaḥ
Ablativegauṇatvāt gauṇatvābhyām gauṇatvebhyaḥ
Genitivegauṇatvasya gauṇatvayoḥ gauṇatvānām
Locativegauṇatve gauṇatvayoḥ gauṇatveṣu

Compound gauṇatva -

Adverb -gauṇatvam -gauṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria