सुबन्तावली ?गौडेश्वराचार्य

Roma

पुमान्एकद्विबहु
प्रथमागौडेश्वराचार्यः गौडेश्वराचार्यौ गौडेश्वराचार्याः
सम्बोधनम्गौडेश्वराचार्य गौडेश्वराचार्यौ गौडेश्वराचार्याः
द्वितीयागौडेश्वराचार्यम् गौडेश्वराचार्यौ गौडेश्वराचार्यान्
तृतीयागौडेश्वराचार्येण गौडेश्वराचार्याभ्याम् गौडेश्वराचार्यैः गौडेश्वराचार्येभिः
चतुर्थीगौडेश्वराचार्याय गौडेश्वराचार्याभ्याम् गौडेश्वराचार्येभ्यः
पञ्चमीगौडेश्वराचार्यात् गौडेश्वराचार्याभ्याम् गौडेश्वराचार्येभ्यः
षष्ठीगौडेश्वराचार्यस्य गौडेश्वराचार्ययोः गौडेश्वराचार्याणाम्
सप्तमीगौडेश्वराचार्ये गौडेश्वराचार्ययोः गौडेश्वराचार्येषु

समास गौडेश्वराचार्य

अव्यय ॰गौडेश्वराचार्यम् ॰गौडेश्वराचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria