Declension table of gauḍapādīya

Deva

MasculineSingularDualPlural
Nominativegauḍapādīyaḥ gauḍapādīyau gauḍapādīyāḥ
Vocativegauḍapādīya gauḍapādīyau gauḍapādīyāḥ
Accusativegauḍapādīyam gauḍapādīyau gauḍapādīyān
Instrumentalgauḍapādīyena gauḍapādīyābhyām gauḍapādīyaiḥ gauḍapādīyebhiḥ
Dativegauḍapādīyāya gauḍapādīyābhyām gauḍapādīyebhyaḥ
Ablativegauḍapādīyāt gauḍapādīyābhyām gauḍapādīyebhyaḥ
Genitivegauḍapādīyasya gauḍapādīyayoḥ gauḍapādīyānām
Locativegauḍapādīye gauḍapādīyayoḥ gauḍapādīyeṣu

Compound gauḍapādīya -

Adverb -gauḍapādīyam -gauḍapādīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria